B 353-16 Vṛttaśataka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 353/16
Title: Vṛttaśataka
Dimensions: 25.9 x 11.3 cm x 106 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3321
Remarks:


Reel No. B 353-16 Inventory No. 89378

Title Vṛttaśatakavyākhyā

Author Maheśvarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.4 x 14.0 cm

Folios 106

Lines per Folio 12

Foliation figures in the lower right-hand corner and word rama is in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3321

Manuscript Features

Text begins from the chapter Vāstuprativiṃba and available up to Rājyābhikaprakaraṇa

Excerpts

Beginning

śrīgaṇeśāye (!) namaḥ || || 

atha vāstuprativiṃbaṃ vyākhyāyate || || 

tatra prathmatocāryeṇa (!) graṃthabāhulyabha(2)yād anukto yo viśeṣas tad ucyate ||

matsyapurāṇe ||

gṛhasthasya kriyā[[ḥ]] sarvā[[ḥ]] na sidhyaṃti gṛhaṃ vinā ||

yatas tasmā(3)d gṛhāraṃbhapraveśasamayaṃ vruve ||

bhaviśyapurāṇe ||

paragehe kṛtāḥ sarvāḥ śrautrasmārttakriyāḥ śubhāḥ ||

niḥ(4)phalā syur yatas tāsāṃ bhūmīśaḥ phalam aśnute iti || (fol. 1v1–4)

End

atha śastraghaṭanaṃ sārasāgare

kṛ(10)ttikāsu viśākhāsu bhaumārkaśanivāsare

taddine ghaṭitaṃ śastraṃ nṛpāṇāṃ jayadāyakaṃ

dhāraṇādīpikāyāṃ

mūleṃ(11)dupūrvātrayayāmyapitrya-

śakrāśvisarpānalaśūlanaś ca

khaḍgādisaṃdhāraṇam eva kuryāt

tithau vilagne ca śubhāvahe ca

vya(12)vahāreś ca (!) ye

puṣpe cāditi citrapadmatanaye śaktottarā revatī-

vājīhastaviśākhamitrasahite bhānau gurau bhārgave

kuṃ(13)bhe kīṭagṛhe vṛṣe mṛgapatau candre śubhair vīkṣite

sannāhaḥ śarakhaḍgakuṃtachrarikā dhāryā nṛpāṇāṃ hitāḥ || 2 || (fol. 106r9–13)

Colophon

iti vṛttaśatavivaraṇe munivākyārthadarpaṇe rājyābhiṣekaprativiṃvaḥ samāptaḥ || ||

(fol. 106r13)

iti śrīmaheśvarācāryakṛta vṛttaśatavyākhyāne munivākyārthadarpaṇe vāstuprativiṃvaḥ samāptaḥ || || || (fol. 100r11–12)

Microfilm Details

Reel No. B 353/16

Date of Filming 06-10-1972

Exposures 117

Used Copy Kathmandu

Type of Film positive

Remarks text starts from exp. 3

Catalogued by MS

Date 09-11-2006

Bibliography